
• 1 Thrī Gaṇeśa ṁantra
• 2 Purṇamadaḥ Śāntiḥ Mantra
• 3 Two Gāyatrī Mantras
• 4 Thrī Gaṇeśa Gāyatrī Mantras
• 5 Pavamāna Mantra
• 6 Śāntiḥ Mantra
• 7 Jana-Kalyāna Mantra
• 8 Bhojana Mantra
• 9 Śiva Prārthanā Mantra
• 10 Mahā Mṛtyuñjaya Mantra
• 11 Gaṇapati Dīpam
• 12 Subrahmaṇya Dīpam
• 13 Śiva Dīpam
• 14 Gaṇeśa Invocation
• 15 Siva Suprabhatam in English
• 16 Shiv Tandav Stotram
Lesson 1
Thrī Gaṇeśa ṁantra
ॐ श्री गणेशाय॒ नमः॑
oṁ śrī gaṇeśāya̱ nama̍ḥ
ॐ गं गणपतये॒ नमः॑
oṁ gaṁ gaṇapataye̱ nama̍ḥ
ॐ विघ्न नाशनाय॒ नमः॑
oṁ vighna nāśanāya̱ nama̍ḥ
Translation
These thrī mantras express
adoration to Lord Ganesha.
Lesson 2
Purṇamadaḥ Śāntiḥ Mantra
Purṇamadaḥ Śāntiḥ Mantra
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्णमेवावशिष्यते
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
oṁ pūrṇa̱mada̱ḥ pūrṇa̱mida̱ṁ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇamevāvaśiṣyate ||
oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ
oṁ pūr–ṇa̱–ma–da̱ḥ pūr–ṇa̱–mi–da̱ṁ pūr–ṇā̱t–pūr–ṇa̱–mu–da̱c–ya–te |
pūr–ṇa̱s–ya pūr–ṇa̱–mā–dā̱–ya pūr–ṇa–me–vā–va–śiṣ–ya–te ||
oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Siva is Fullness. Creation is fullness. From Siva’s Fullness flows this world’s fullness. This fullness issues from that Fullness, yet that Fullness remains unchanged.
(This mantra is also the last two lines of the Bhojana Mantra.)
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 3
Two Gāyatrī Mantras
Gāyatrī Mantra

oṁ bhūr-bhu-va̱ḥ su-vaḥ |
tat-sa̍-vi̱-tur-va-re̎n-ya̱m |
bhar-go̍ de̱-vas-ya̍ dhī-ma-hi dhi-yo̱ yo na̍ḥ pra-co̱-da-yā̎t ||
oṁ bhūr–bhu–va̱ḥ su–vaḥ |
tat–sa̍–vi̱–tur–va–re̎n–ya̱m |
bhar–go̍ de̱–vas–ya̍ dhī–ma–hi dhi–yo̱ yo na̍ḥ pra–co̱–da–yā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
We meditate on that effulgence of God, the creator. May He guide our intellects. (reference to the thrī worlds is not included in the translation.)
Haṁsa Gāyatrī Mantra

oṁ ha̱ṁsa̱ ha̱ṁsāya̍ vi̱dmahe̍ paramaha̱ṁsāya̍ dhīmahi |
tanno̍ haṁsaḥ praco̱dayā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
oṁ ha̱ṁ-sa̱ ha̱ṁ–sā-ya̍ vi̱d-ma-he̍ pa-ra-ma-ha̱ṁ–sā-ya̍ dhī-ma-hi |
tan–no̍ haṁ–saḥ pra-co̱-da-yā̎t ||
Translation
We devote our thoughts to the Divine Swan.
We meditate upon the Supreme Divine Swan.
May the Divine Swan guide us on the right path.
(Some translations indicate the Divine Swan refers to the guru.)
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 4
Thrī Gaṇeśa Gāyatrī Mantras
Eka̍da̱ntāya Vi̱dmahe̍

oṁ eka̍da̱ntāya vi̱dmahe̍ vakra̍tu̱ṇḍāya̍ dhīmahi |
tanno̍ dantiḥ praco̱dayā̎t ||
oṁ e–ka̍–da̱n–tā–ya vi̱d–ma–he̍
vak–ra̍–tu̱ṇ–ḍā–ya̍ dhī–ma–hi |
tan–no̍ dan–tiḥ pra–co̱–da–yā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
We devote our thoughts to the one-tusked Lord.
We meditate upon Him who has a curved trunk.
May the tusked One guide us on the right path.
Tatpu̍ru̱ṣāya Vi̱dmahe̍

oṁ tatpu̍ru̱ṣāya vi̱dmahe̍ vakra̍tu̱ṇḍāya̍ dhīmahi |
tanno̍ dantiḥ praco̱da̍yā̎t ||
oṁ tat–pu̍–ru̱–ṣā–ya vi̱d–ma–he̍
vak–ra̍–tu̱ṇ–ḍā–ya̍ dhī–ma–hi |
tan–no̍ dan–tiḥ pra–co̱–da–yā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
We devote our thoughts to that Supreme Person.
We meditate upon Him who has a curved trunk.
May the tusked One guide us on the right path.
Tatka̍rā̱tāya Vi̱dmahe̍

oṁ tatka̍rā̱tāya vi̱dmahe̍ hasti̍mu̱khāya̍ dhīmahi |
tanno̍ dantiḥ praco̱dayā̎t ||
oṁ tat–ka̍–rā̱–tā–ya vi̱d–ma–he̍
has–ti̍–mu̱–khā–ya̍ dhī–ma–hi |
tan–no̍ dan–tiḥ pra–co̱–da–yā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
We devote our thoughts to the mysterious Lord.
We meditate on His elephant face.
May the tusked One guide us on the right path.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 5
Pavamāna Mantra
Pavamāna Mantra
ॐ अ॒सतो मा स॒द्गमय ।
त॒मसो मा ज्यो॒तिर्गमय ।
मृत्यो॒र्मामृ॒तं गमय मृत्यो॒र्माऽमृ॒तं गमय ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
oṁ a̱sato mā sa̱dgamaya |
ta̱maso mā jyo̱tir gamaya |
mṛtyo̱rmā’mṛ̱taṁ gamaya |
oṁ śānti̱ḥ śāntiḥ śānti̍ḥ |
oṁ a̱–sa–to mā sa̱d–ga–ma–ya |
ta̱–ma–so mā jyo̱–tir ga–ma–ya |
mṛt–yo̱r–mā’–mṛ̱–taṁ ga–ma–ya |
oṁ śān–ti̱ḥ śān–tiḥ śān–ti̍ḥ |
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Lead me from the unreal to the real,
Lead me from darkness to the light.
Lead me from death to the eternal.
Oṁ, peace, peace, peace.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Advanced Insightmṛtyo̱rmā’mṛ̱taṁ gamaya |मृत्यो॒र्माऽमृ॒तं गमय । The above is the correct rendering of line thrī of this chant. However, it is often written and chanted as follows in order to make the word amṛtaṁ clearer (so it does not sound like mṛtaṁ, meaning death). mṛtyo̱rmā amṛ̱taṁ gamaya |मृत्यो॒र्मा अमृ॒तं गमय । The reason that the a at the beginning of amṛtaṁ is dropped? By the rules of sandhi, the long ā at the end of mṛtyo̱rmā merges with the a at the beginning of amṛ̱taṁ. Since the first ā sound is already long/heavy, even though a short a sound is added to it, it cannot get any longer due to being at the maximum syllable length/weight (i.e. a heavy, two-beat syllable), and so both sounds merge into a single long ā sound. In order to avoid confusion when reading the text, the extra length/beat of the a sound of amṛ̱taṁ that is lost to the contraction of the sounds in sandhi is marked with a symbol called an avagraha ‘ऽ’ in Devanāgari, or a hyphen in transliteration. The avagraha always represents a lost a sound, and a double avagraha ‘ऽऽ’ represents the loss of a long ā when two long ā sounds are merged to a single longer ā. This helps preserve the original meaning of the word for the reader, where it may no longer be fully differentiable in chanting. It should be noted that though the usage of avagraha to mark a lost a sound is ideal, it is often not marked in Sanskrit manuscripts. |
Lesson 6
Śāntiḥ Mantra

oṁ sa̱ha nā̍vavatu |
sa̱ha nau̍ bhunaktu |
sa̱ha vī̱ryaṁ̍ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ |
mā vidviṣāvahai̎ |
oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||
To facilitate learning, here is the chant showing the syllable breaks.
Long syllables are in bold type.
oṁ sa̱–ha nā̍–va–va–tu |
sa̱–ha nau̍ bhu–nak–tu |
sa̱–ha vī̱r–yaṁ̍ ka–ra–vā–va–hai |
te̱–ja̱s–vi–nā̱–va–dhī̍–ta–mas–tu̱ |
mā vid–vi–ṣā–va–hai̎ |
oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Oṁ, may we be protected.
May we enjoy.
May we work together with vigor.
May our studies illumine us.
May we have no contention or hostility betwīn us.
Oṁ, peace, peace, peace.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 7
Jana-Kalyāna Mantra
ॐ स॒र्वे॒षां स्व॑स्तिर्भ॒व॑तु ।
स॒र्वे॒षां शा॑न्तिर्भ॒व॑तु।
स॒र्वे॒षां पू॑र्णं भ॒व॑तु ।
स॒र्वे॒षां म॑ङ्गलं॑ भ॒व॑तु ॥
स॒र्वे भव॒न्तु सु॒खि॑नः।
स॒र्वे स॒न्तु नि॒राम॑याः।
स॒र्वे भ॒द्राणि॑ प॒श्यन्तु॑ ।
मा॒ कश्चिद् दुःक॒भाग्भ॑वेत् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
oṁ sa̱rve̱ṣāṁ sva̍stirbha̱va̍tu |
sa̱rve̱ṣāṁ śā̍ntirbha̱va̍tu ||
sa̱rve̱ṣāṁ pū̍rnaṁ bha̱va̍tu |
sa̱rve̱ṣāṁ ma̍ṅgala̍ṁ bha̱va̍tu ||
sa̱rve bhava̱ntu su̱khi̍naḥ |
sa̱rve sa̱ntu ni̱rāma̍yāḥ ||
sa̱rve bha̱drāṇi̍ pa̱śyantu̍ |
ma̱ kaścid duḥkha̱bhāgbha̍vet ||
oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ |
oṁ sa̱r–ve̱–ṣāṁ sva̍s–tir–bha̱–va̍–tu |
sa̱r–ve̱–ṣāṁ śā̍n–tir–bha̱–va̍–tu ||
sa̱r–ve̱–ṣāṁ pū̍r–naṁ bha̱–va̍–tu |
sa̱r–ve̱–ṣāṁ ma̍ṅ–ga–la̍ṁ bha̱–va̍–tu ||
sa̱r–ve bha–va̱n–tu su̱–khi̍–naḥ |
sa̱r–ve sa̱n–tu ni̱–rā–ma̍–yāḥ ||
sa̱r–ve bha̱d–rā–ṇi̍ pa̱ś–yan–tu̍ |
ma̱ kaś–cid duḥ–kha̱–bhāg–bha̍–vet ||
oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ |
Note: the bold syllables are “guru,” sounded for two matras.
Translation
May auspiciousness be unto all;
May peace be unto all;
May fullness be unto all;
May prosperity be unto all.
May all be happy!
May all be frī from disabilities!
May all look to the good of others!
May none suffer from sorrow!
Oṁ, peace peace, peace.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 8
Bhojana Mantra
ॐ अ॒न्न॑पूर्णे स॒दापूर्णे श॒ङ्करप्राण॑वल्लभे ।
ज्ञानवै॒राग्य॑सि॒द्ध्यर्थं॑ भि॒क्षां दे॒हि च पा॑र्वति ॥
माता॑ च पा॑र्वती॒ देवी॑ पि॒ता दे॒वो महे॑श्वरः ।
बान्ध॑वाः शि॑वभ॒क्ताश्च॑ स्व॒देशो॒ भुवन॑त्रयम् ॥
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ शि॒वार्प॑णम॒स्तु ॥
oṁ a̱nna̍pūrṇe sa̱dāpūrṇe śa̱ṅkaraprāṇa̍vallabhe |
jñānavai̱rāgya̍ si̱ddhyarthaṁ̍ bhi̱kṣāṁ de̱hi ca pā̍rvati ||
mātā̍ ca pā̍rvatī̱ devī̍ pi̱tā de̱vo mahe̍śvaraḥ |
bāndha̍vāḥ śi̍vabha̱ktāśca̍ sva̱deśo̱ bhuvana̍trayam ||
oṁ pūrṇa̱mada̱ḥ pūrṇa̱mida̱ṁ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱syate ||
oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||
oṁ śi̱vārpa̍ṇama̱stu ||
oṁ a̱n–na̍–pūr–ṇe sa̱–dā–pūr–ṇe
śa̱ṅ–ka–rap–rā–ṇa̍–val–la–bhe |
jñā–na–vai̱–rāg–ya̍ si̱d–dhyar–thaṁ̍
bhi̱k–ṣāṁ de̱–hi ca pā̍r–va–ti ||
mā–tā̍ ca pā̍r–va–tī̱ de–vī̍ pi̱–tā de̱–vo ma–he̍ś–va–raḥ |
bān–dha̍–vāḥ śi̍–va–bha̱k–tāś–ca̍ sva̱–de–śo̱ bhu–va–na̍t–ra–yam ||
oṁ pūr–ṇa̱–ma–da̱ḥ pūr–ṇa̱–mi–da̱ṁ pūr–ṇā̱t–pūr–ṇa̱–mu–da̱c–ya–te |
pūr–ṇa̱s–ya pūr–ṇa̱–mā–dā̱–ya pūr–ṇa̱–me–vā–va–śi̱s–ya–te ||
oṁ śān–ti̱ḥ śān–ti̱ḥ śān–ti̍ḥ ||
oṁ śi̱–vār–pa̍–ṇa–ma̱s–tu ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Oṁ, Mother who is fullness of food and plenty, fullness everlasting and beloved Śakti of Śiva;
O, Mother of the universe, nourish us with this gift of food so that we may attain knowledge, dispassion and spiritual perfection.
Goddess Parvati is my mother. God Maheshvara is my father.
All devotīs of Śiva are my family; all thrī worlds are my home.
Oṁ, Śiva is Fullness. Creation is fullness. From Śiva’s Fullness flows this world’s fullness.
This fullness issues from that Fullness; that Fullness remains unchanged.
Oṁ, peace, peace, peace. Oṁ, this I offer unto Śiva.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 9
Śiva Prārthanā Mantra
नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन् महादे॒वाय॒ नमः॑ ।
oṁ nama̍ste astu bhagavanviśveśva̱rāya̍ mahāde̱vāya̍ tryamba̱kāya̍ tripurānta̱kāya̍ trikāgnikā̱lāya̍ kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍ sarveśva̱rāya̍ sadāśi̱vāya̍ śrīman mahāde̱vāya̱ nama̍ḥ ||
oṁ na–ma̍s–te as–tu bha–ga–van–viś–veś–va̱–rā–ya̍ ma–hā–de̱–vā–ya̍ tryam–ba̱–kā–ya̍ tri–pu–rān–ta̱–kā–ya̍ tri–kāg–ni–kā̱–lā–ya̍ kā–lāg–ni–ru̱d–rā–ya̍ nī–la–ka̱ṇ–ṭhā–ya̍ mṛt–yuñ–ja̱–yā–ya̍ sar–veś–va̱–rā–ya̍ sa–dā–śi̱–vā–ya̍ śrī–man ma–hā–de̱–vā–ya̱ na–ma̍ḥ ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
Let my salutations be to that Bhagavan who is the Lord of the universe, the great God who has thrī eyes and who destroyed the thrī Asura cities, Tripura; who is the Sandhya time when the thrī sacred fires are lit, who is Rudra, the fire that consumes the universe, whose throat is blue, who has conquered death, who is the Lord of all, the always auspicious one, Sadasiva, salutations to that glorious and great God.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 10
Mahā Mṛtyuñjaya Mantra

oṁ trya̍mbakaṁ yajāmahe suga̱ndhiṁ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
oṁ trya̍m–ba–kaṁ ya–jā–ma–he su–ga̱n–dhiṁ pu̍ṣ–ṭi̱–var–dha̍–nam |
u̱r–vā̱–ru̱–ka–mi̍–va̱ ban–dha̍–nān mṛ̱t–yor–mu̍k–ṣī–ya̱ mā’–mṛ–tā̎t ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation:
He who has a divine fragrance, Him who makes men plump through abundance, Him we worship—the thrī-eyed Rudra. Like a ripe gooseberry on the ground, loosened from its vine, release me from death but not from immortality.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 11
Gaṇapati Dīpam
ॐ साज्यं॑ त्रि॑व॑र्तिसं॒युक्तं॑ व॒ह्निना॒ योजितं॑ मया ।
गृहा॑ण॒ मङ्ग॑लं॒ दीपं॑ ई॒श पु॒त्र गणा॑धिपम् ॥
oṁ sājya̍ṁ tri̍va̍rtisa̱ṁyukta̍ṁ va̱hninā̱ yojita̍ṁ mayā |
gṛhā̍ṇa̱ maṅga̍la̱ṁ dīpa̍m ī̱śa pu̱tra gaṇā̍dhipam ||
oṁ sāj–ya̍ṁ tri̍–va̍r–ti–sa̱ṁ–yuk–ta̍ṁ
va̱h–ni–nā̱ yo–ji–ta̍ṁ ma–yā |
gṛ–hā̍–ṇa̱ maṅ–ga̍–la̱ṁ dī–pa̍m ī̱–śa pu̱t–ra ga–ṇā̍–dhi–pam ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
O Gaṇapati, Son of God Śiva, please accept this auspicious lamp prepared by me with ghī, thrī wicks and fire.
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 12
Subrahmaṇya Dīpam
ॐ देव॑सेना॑पते॒ दीपं॑ सा॒ज्यव॒र्तिसम॑न्वितम् ।
तार॑कारे॑ कुमा॒रत्वं॑ गृ॒हण॒ हरन॑न्दन ॥
oṁ deva̍senā̍pate̱ dīpa̍ṁ sā̱jyava̱rtisama̍nvitam |
tāra̍kāre̍ kumā̱ratva̍ṁ gṛ̱haṇa̱ harana̍ndana ||
oṁ de–va̍–se–nā̍–pa–te̱ dī–pa̍ṁ sā̱j–ya–va̱r–ti–sa–ma̍n–vi–tam |
tā–ra̍–kā–re̍ ku–mā̱–rat–va̍ṁ gṛ̱–ha–ṇa̱ ha–ra–na̍n–da–na ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
O Thou! The husband of Devasena, destroyer of Tārakāsūra, made Manmada (lord of love and beauty) fīl ashamed because of your beauty, who makes Śiva happy, please accept the lamp that is made of ghī and thread.
**Practice and learn this chant by listening and chanting along with the instructor.
Lesson 13
Śiva Dīpam
ॐ साज्य॑वर्ति॑ त्रयो॒पेतं॑ प्रा॒ज्यम॒गंल दा॑यकम् ।
दीपं॑ पश्य॑ दया॒राशे॑ दी॒नब॒न्धो नमो॑ऽस्तुते ॥
oṁ sājya̍varti̍ trayo̱peta̍ṁ prā̱jyama̱ṅgala dā̍yakam |
dīpa̍ṁ paśya̍ dayā̱rāśe̍ dī̱naba̱ndho namo̍’stute ||
oṁ sāj–ya̍–var–ti̍ tra–yo̱–pe–ta̍ṁ prā̱j–ya–ma̱ṅ–ga–la dā̍–ya–kam |
dī–pa̍ṁ paś–ya̍ da–yā̱–rā–śe̍ dī̱–na–ba̱n–dho na–mo̍’s–tu–te ||
Note: the bold syllables are “guru,” sounded for two matras.
Translation
O the Compassionate One, friend of devotīs! Sī this lamp offered which is lighted with ghī and thrī wicks and which is the provider of abundant auspiciousness. Salutations to you!
**Practice and learn this chant by listening and chanting along with the instructor.
AUDIO – (Audio Coming Soon!)
Lesson 14
Gaṇeśa Invocation (Gaṇapati Prarthanā)
गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
gaṇānāṁ tvā gaṇapatiṁ havāmahe
kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata
ā naḥ śṛṇvannūtibhiḥ sīda sādanam ||
ga-ṇā-nāṁ tvā ga-ṇa-pa-tiṁ ha-vā-ma-he
ka-viṁ ka-vī-nā-mu–pa–ma-śra-vas-tam-am |
jyeṣ-ṭha-rāj-aṁ brah-ma-ṇāṁ brah-ma-ṇas-pa-ta
ā naḥ śṛṇ-van-nū-ti-bhiḥ sī-da sā-da-nam ||
Lesson 15
Siva Suprabhatam in English:
॥ shrīshivasuprabhātam॥
snātvā jale śītalitāntaraṅgāḥ
spṛṣṭvācā puṣpānisuvāsitāngāḥ ।
dvijanti prabhātta maruttarangāḥ
uttiṣṭhaśambho tava suprabhātam ॥ 1 ॥
nandīśvarāmbhā ninadam manojñam
varshābdagarjyām iva manya mānaḥ ।
kekīkumārasya karoti’mṛtam
uttiṣṭhaśambho tava suprabhātam ॥ 2 ॥
lokaikabandhuṁ prasaviṣyatīti
prācīm samarcyāñyalibaddhahastaiḥ ।
stotuṁ bhavantaṁ munayaḥ pravṛttāḥ
uttiṣṭha śambho tava suprabhātam ॥ 3 ॥
brahmādidevodita veda mantraiḥ
digpālabhūṣā manirāninādaiḥ ।
kolāhalodvārica samprabhūtaḥ
uttiṣṭhaśambho tava suprabhātam ॥ 4 ॥
ābhātiśailoparilambamānā
meghālireṣāgajacarmanīlā ।
nitevaśāṭīharinātvadartham
uttiṣṭhaśambho tava suprabhātam ॥ 5 ॥
prāthyāsamantāt pravikīryamānaiḥ
liptotyalokaḥ śitakāntipunjaiḥ ।
dhattetvadīyām rucirāngaśobhām
uttiṣṭhaśambho tava suprabhātam ॥ 6 ॥
Uttishtha Sambho Tava Suprabhatam – Sacred Morning Hymn to Lord Shiva
Lesson 16
Shiv Tandav Stotram
Shiv Tandav Stotram
Shankar Mahadevan
जटा टवी गलज्जल प्रवाह पावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम्
डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्
जटा कटा हसंभ्रम भ्रमन्निलिम्प निर्झरी
विलो लवी चिवल्लरी विराजमान मूर्धनि
धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके
किशोर चन्द्र शेखरे रतिः प्रतिक्षणं मम:
धरा धरेन्द्र नंदिनी विलास बन्धु बन्धुरस्
फुरद् दिगन्त सन्तति प्रमोद मानमानसे
कृपा कटाक्ष धोरणी निरुद्ध दुर्धरापदि
क्वचिद् दिगम्बरे मनो विनोदमेतु वस्तुनि
जटा भुजङ्ग पिङ्गलस् फुरत्फणा मणिप्रभा
कदम्ब कुङ्कुमद्रवप् रलिप्तदिग्व धूमुखे
मदान्ध सिन्धुरस् फुरत् त्वगुत्तरीयमे दुरे
मनो विनोद मद्भुतं बिभर्तु भूतभर्तरि
ॐ नमः शिवायः
सदा शिवम् भजाम्यहम्
सदा शिवम् भजाम्यहम्
ॐ नमः शिवायः
सहस्र लोचनप्रभृत्य शेष लेखशेखर
प्रसून धूलिधोरणी विधूस राङ्घ्रि पीठभूः
भुजङ्ग राजमालया निबद्ध जाटजूटक
श्रियै चिराय जायतां चकोर बन्धुशेखरः
ललाट चत्वरज्वलद् धनञ्जयस्फुलिङ्गभा
निपीत पञ्चसायकं नमन्निलिम्प नायकम्
सुधा मयूखले खया विराजमानशेखरं
महाकपालिसम्पदे शिरो जटालमस्तु नः
कराल भाल पट्टिका धगद् धगद् धगज्ज्वल
द्धनञ्जयाहुती कृतप्रचण्ड पञ्चसायके
धरा धरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक
प्रकल्प नैक शिल्पिनि त्रिलोचने रतिर्मम
नवीन मेघ मण्डली निरुद् धदुर् धरस्फुरत्त
कुहू निशीथि नीतमः प्रबन्ध बद्ध कन्धरः
निलिम्प निर्झरी धरस् तनोतु कृत्ति सिन्धुरः
कला निधान बन्धुरः श्रियं जगद् धुरंधरः
ॐ…
प्रफुल्ल नीलपङ्कज प्रपञ्च कालिम प्रभा
वलम्बि कण्ठकन्दली रुचिप्रबद्ध कन्धरम्
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छि दांध कच्छिदं तमंत कच्छिदं भजे
अखर्व सर्व मङ्गला कला कदंब मञ्जरी
रस प्रवाह माधुरी विजृंभणा मधुव्रतम्
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्त कान्ध कान्त कं तमन्त कान्त कं भजे
ॐ…
जयत् वदभ्र विभ्रम भ्रमद् भुजङ्ग मश्वस
द्विनिर्ग मत् क्रमस्फुरत् कराल भाल हव्यवाट्
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः
स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः
तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्
कदा निलिम्पनिर्झरी निकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम्
इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम्
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम्
ॐ…
ॐ नमः शिवायः (नमः शिवायः)
ॐ नमः शिवायः (नमः शिवायः)
ॐ नमः शिवायः (नमः शिवायः)
Shankar Mahadevan
jaṭā ṭavī galajjala pravāha pāvitasthale
gale’valambya lambitāṃ bhujaṅga tuṅga mālikām
ḍamaḍḍamaḍḍamaḍḍamannināda vaḍḍamarvayaṃ
cakāra caṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam
jaṭā kaṭā hasaṃbhrama bhramannilimpa nirjharī
vilo lavī civallarī virājamāna mūrdhani
dhagad dhagad dhagajjvalal lalāṭa paṭṭa pāvake
kiśora candra śekhare ratiḥ pratikṣaṇaṃ mama:
dharā dharendra naṃdinī vilāsa bandhu bandhuras
phurad diganta santati pramoda mānamānase
kṛpā kaṭākṣa dhoraṇī niruddha durdharāpadi
kvacid digambare mano vinodametu vastuni
jaṭā bhujaṅga piṅgalas phuratphaṇā maṇiprabhā
kadamba kuṅkumadravap raliptadigva dhūmukhe
madāndha sindhuras phurat tvaguttarīyame dure
mano vinoda madbhutaṃ bibhartu bhūtabhartari
oṃ namaḥ śivāyaḥ
sadā śivam bhajāmyaham
sadā śivam bhajāmyaham
oṃ namaḥ śivāyaḥ
sahasra locanaprabhṛtya śeṣa lekhaśekhara
prasūna dhūlidhoraṇī vidhūsa rāṅghri pīṭhabhūḥ
bhujaṅga rājamālayā nibaddha jāṭajūṭaka
śriyai cirāya jāyatāṃ cakora bandhuśekharaḥ
lalāṭa catvarajvalad dhanañjayasphuliṅgabhā
nipīta pañcasāyakaṃ namannilimpa nāyakam
sudhā mayūkhale khayā virājamānaśekharaṃ
mahākapālisampade śiro jaṭālamastu naḥ
karāla bhāla paṭṭikā dhagad dhagad dhagajjvala
ddhanañjayāhutī kṛtapracaṇḍa pañcasāyake
dharā dharendra nandinī kucāgra citrapatraka
prakalpa naika śilpini trilocane ratirmama
navīna megha maṇḍalī nirud dhadur dharasphuratta
kuhū niśīthi nītamaḥ prabandha baddha kandharaḥ
nilimpa nirjharī dharas tanotu kṛtti sindhuraḥ
kalā nidhāna bandhuraḥ śriyaṃ jagad dhuraṃdharaḥ
oṃ…
praphulla nīlapaṅkaja prapañca kālima prabhā
valambi kaṇṭhakandalī ruciprabaddha kandharam
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gajacchi dāṃdha kacchidaṃ tamaṃta kacchidaṃ bhaje
akharva sarva maṅgalā kalā kadaṃba mañjarī
rasa pravāha mādhurī vijṛṃbhaṇā madhuvratam
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajānta kāndha kānta kaṃ tamanta kānta kaṃ bhaje
oṃ…
jayat vadabhra vibhrama bhramad bhujaṅga maśvasa
dvinirga mat kramasphurat karāla bhāla havyavāṭ
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ
spṛṣadvicitratalpayorbhujaṅgamauktikasrajor
gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ
tṛṣṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samapravṛttikaḥ kadā sadāśivaṃ bhajāmyaham
kadā nilimpanirjharī nikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥ sthamañjaliṃ vahan
vimuktalolalocano lalāmabhālalagnakaḥ
śiveti maṃtramuccaran kadā sukhī bhavāmyaham
idam hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisaṃtatam
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam
oṃ…
oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)
oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)
oṃ namaḥ śivāyaḥ (namaḥ śivāyaḥ)